python列表常用功能介紹

coldplay.xixi
發布: 2020-09-12 11:51:15
原創
8966 人瀏覽過

python列表常用功能介紹:1、append追加,【names.append('e')】;2、count統計,【names.count('a')】;3、extend擴充;4 、index取得下標值;5、insert插入等等。

python列表常用功能介紹

相關學習推薦:python教學

1.定義清單

names = []               #定义空列表
names = ['a','b','c']    #定义非空列表
登入後複製

2.存取清單中元素

>>> names = ['a','b','c','d']
>>> names[0]          #访问第一个元素
'a'
>>> names[1]          #访问第二个元素
'b'
>>> names[-1]         #访问倒数第一个元素
'd'
>>> names[-2]         #访问倒数第二个元素
'c'
登入後複製

 

3.修改

>>> names = ['a','b','c','d']
>>> names[1] = '1'       #对第二个元素进行修改
>>> names
['a', '1', 'c', 'd']
登入後複製

4.切片

>>> li = ['a','b','c','d']
>>> li[1:3]    #取第二个到第四个之间的元素,包括第二个,不包括第四个
['b', 'c']
>>> li[1:-1]   #取第二个到最后一个之间的元素,包括第二个,不包括最后一个
['b', 'c']
>>> li[0:3]    #取第一个到第四个之间的元素,包括第一个,不包括第四个
['a', 'b', 'c']
>>> li[:3]     #取第一个到第四个之间的元素,同上
['a', 'b', 'c']
>>> li[3:]     #取第四个元素
['d']
>>> li[-1:]    #取最后一个元素
['d']
>>> li[0::2]   #从第一个元素开始,跳着一个取元素
['a', 'c']
>>> li[::2]    #同上
['a', 'c']
登入後複製

切片小結:

①序列總是從左向右切片的,不能是從右向左

②列表切片時,起始位的元素是包含的,結束位的元素是不包括(又叫顧頭不顧尾),最後一個位置表示步長([開始位:結束位:步長])

③如果從0位置取值,0可以省略

④想取最後一個值時,結束位元不能是-1,因為結束位元的元素不包括,所以只能留空

 

5.追加(append)

>>> names = ['a','b','c','d']
>>> names.append('e')
>>> names
['a', 'b', 'c', 'd', 'e']
登入後複製

 

6.統計(count)

##

>>> names = ['a','b','c','d','a']
>>> names.count('a')           #统计'a'元素的个数
2
登入後複製

 

7.擴充(extend)

>>> names1 = ['a','b','c','d']
>>> names2 = [1,2,3,4]
>>> names1.extend(names2)
>>> names1
['a', 'b', 'c', 'd', 1, 2, 3, 4]
登入後複製

 註:names2的清單合併到names1中,但是,names2這個清單依然存在

8.取得下標值(index)

>>> names = ['a','b','c','d']
>>> names.index('a')
0
登入後複製

附註:如果一個清單中存在多個相同的元素,使用index取得下標時,只會取得第一個元素的下標

 

9.插入(insert)

>>> names = ['a','b','c','d']
>>> names.insert(0,'1')     #0表示需要插入的下标值,'1'表示插入的内容
>>> names
['1', 'a', 'b', 'c', 'd']   #在下标值为0的地方插入'1'
登入後複製
 

10.刪除(del、pop、remove)

#根据下标值删除元素
>>> names = ['a','b','c','d']
>>> del names[0] 
>>> names
['b', 'c', 'd']
#根据元素删除
>>> names = ['a','b','c','d']
>>> names.remove('a')
>>> names
['b', 'c', 'd']
#删除最后一个
>>> names = ['a','b','c','d']
>>> names.pop()
'd'
>>> names
['a', 'b', 'c']
登入後複製

註:如果pop()中有下標值,則是刪掉具體某個元素,其效果和del的效果是一樣的

python列表常用功能介紹 

11.翻轉(reverse)

>>> names = ['a','b','c','d']
>>> names.reverse()
>>> names
['d', 'c', 'b', 'a']  #将整个列表翻转过来
登入後複製

 

##12.排序(sort)#### ##
>>> names = [4,2,3,1]
>>> names.sort()
>>> names
[1, 2, 3, 4]
登入後複製
### ######ps:想要查看清單中使用的方法,可以用dir()來檢視##################想了解更多程式設計學習,請關注###php培訓###欄位! ##########

以上是python列表常用功能介紹的詳細內容。更多資訊請關注PHP中文網其他相關文章!

相關標籤:
來源:php.cn
本網站聲明
本文內容由網友自願投稿,版權歸原作者所有。本站不承擔相應的法律責任。如發現涉嫌抄襲或侵權的內容,請聯絡admin@php.cn
作者最新文章
最新問題
熱門教學
更多>
最新下載
更多>
網站特效
網站源碼
網站素材
前端模板
關於我們 免責聲明 Sitemap
PHP中文網:公益線上PHP培訓,幫助PHP學習者快速成長!